SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ २२६ वक्रोक्तिजीवितम् [४.१ तथाहि-तत्र नीलस्य सेनापतेर्वचनम् शैला: सन्ति सहस्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीडासमुत्कण्ठिताः । कर्णास्वादितकुम्भसंभवकथाः किं नाम कल्लोलिनी कान्ते गोष्पदपूरणेऽपि कपय: कौतूहलं नास्ति वः ॥१॥ वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम् आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वाना: कपि परिसरे कौतुकोत्कर्षतर्षात् । लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन ॥२॥ अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रकारः स्मर्तव्यः । आर्य, दुष्करोऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनयुक्तस्य जाम्बवतोऽपि वाक्यम् अनङ्करितनिस्सीममनोरथपथेष्वपि । कृतिनः कृत्य संरम्भमारभन्ते जयन्ति च ॥३॥ एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वम् । यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्ची कलापालंकरणकाश्यपीपरिवृढस्य विश्वर्जिदाख्यमखदीक्षादक्षिणीकृतसमस्तसंपदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसंपादितमृण्मयपात्रसमालोकनसमुन्मलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ " किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति " ॥४॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy