SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् त्वय्याया विकल्पानिति दधत इवाभाति कम्पः पयोधेः ।। १८३ ॥ अत्र वर्ण्यमानस्य नारायणत्वसमारोपं विना तदारम्भसंभावना न संभवतीति तस्य तत्त्वाध्यारोपणात् प्रतीयमानतया रूपकमेव पूर्वसूरिभिः समाम्नातम् वाच्यव्यतिरेकः तत्कथमस्योपपद्यते । सत्यमुक्तम्, किंतु युक्तिरत्राभिधीयते तस्माद्दिविधं प्रतीयमानं वस्तु, प्रतिपादन गुणीभूतस्वार्थं वाचकव्यापारगोचरः, तथाविधार्थसामर्थ्यविषयो वा । तत्र वाचकमुपमानमित्यालोच्य विवक्षितार्थोपपत्तिनिमित्तं वाच्यसामर्थ्यमेव समाश्रित्य पूर्वसूरिभिरेतदाम्नातम् । वाचकव्यापार: पुनरन्यथैव व्यवस्थितः । तथा च प्राप्त (श्री) प्रभृतीनि पदानि आक्षिप्त प्रतियोगितयोपनिबद्धानि, प्रस्तुतस्य प्राक्तन परिस्पन्दविशिष्टतरदेवतात्वप्रतिपादकपराणि प्रकटमेव रूपकव्यतिरेकं गमयन्ति । तदिदमुक्तम् यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थी । व्यक्ङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ।। १८४ ।। तस्मान्न किंचिदनुपपन्नम् । २०४ , श्लेषव्यतिरेको यथा- श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजितत्र्यैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदविकां सा रुक्मिणी — [३.४९ अयैस्व प्रकारान्तरमाहलोकप्रसिद्धसामान्यपरिस्पन्दाद्विशेषतः । व्यतिरेको यदेकस्य परस्तदविवक्षया ॥ ४९॥ वोऽवतात् ।। १८५ ॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy