SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ १८८ वक्रोक्तिजीवितम् [३.४१ करणाय कल्पते यथा पररइमत्तअ अमहे पुणो स्सणो देइ दाई अअ र्पसणनु विनुदि खिलासिणिओ अणो हुच्छणं यदुसदं च दप्पणो बहुणि अरे (?) ॥ १४१ ।। तदेतदेवमिहापि वर्ण्यमानत्वेऽपि साम्यातिरेकादुपमैव भवितुमहतीति भावः । यथा---- जनस्य साकेतनिवामिनस्तौ द्वावष्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥१४२ ॥ रुचिरसौकुमार्यातिरेकसुभगधर्मान्तरविषयमुपमानं कल्पितं विवक्षितोपमेयातिशय वसंपत्तये समुल्लसति यथा--. उभौ यदि व्योम्नि पृथक्-प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनील मामुक्तमुक्तालतमस्य वक्षः ।। १४३ ।। (ए)तद्वयोरपि निदर्शनम् । तदेव मनन्वयेऽपि वर्ण्य मानगोकुमार्यमाहान यात् काल्पनिकमध्यमानं नोपपन्नमिति मन्यमानाः तत्स्वरूपस मारोपितव्यतिरेकामुपमां तां वर्णयन्ति । यथा--- तत्पूर्वानुभवे भवन्ति लघवो भावाः शशाङ्कादय: तद्वक्त्रोपमिते परं परिणमेच्चेतो रसायाम्बुजात् । एवं निश्चिनुते मनस्तव मुखं सौन्दर्यसागवधि बध्नाति व्यवसायमेतुमुपमोत्कर्ष स्वका. या स्वयम्।।१४४। तदेवमभिधावैचित्र्यप्रकाराणामेवंविधं वैश्वरू यं न पूनर्लक्षण
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy