SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ १७६ वक्रोक्तिजीवितम् [३.३१ यथा वा णीसासा खणविरहे फुरन्ति रमणीणसुरहिणो तस्स । कड्डिअ हिअअट्ठिअ कुसुमबाणमअरंदलेसव्व ॥ १११ ॥ निःश्वासा क्षणविरहे स्फुरन्ति रमणीनां सुरभयस्तस्य । कृष्टहृदयस्थितकुसुमबाणमकरन्दलेशा इव ॥ छाया । अत्र वास्तवसादृश्योदाहरणं यथा उत्फुल्लचारुकुसुमस्तबकेन नम्रा येयं धुता रुचिरचतलता मृगाक्ष्या। शङ्के न वा विरहिणीमदुमर्दनस्य मारस्य तजितमिदं प्रतिपुष्पचापम् ॥ ११२॥ अत्रासूत्रितार्थव्यतिरेकिवस्त्वन्तरविधानादपह्नतिभ्रान्तिन विधातव्या, यतस्तस्याः प्रथमोद्भेदजीवितमुत्प्रेक्षा न पुनरपह्नतिरेतस्याः। तदेवानन्तरं व्यक्तिमायास्यति । तदिवेत्यत्र वादिभिविनोदाहरणं यथा चन्दनासक्तभुजगनि:श्वासानिलमछितः । मर्छयत्येष पथिकान् मधौ मलयमारुत: ॥११३॥ यथा वा - __“देवि त्वन्मुखपङ्कजेन" ॥११४।। इत्यादि । यथा वा "त्वं रक्षसा भीरु" ॥ ११५॥ इत्यादि । तदेवेत्यत्र वाचकं विनोदाहरणम् । यथा "एकैकं दलमुन्नमय्य" ॥ ११६ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy