SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १.१९] लौकिक चमत्कारकारित्वादपार्थकत्वं निवार्यते । विशेषणवऋत्वं प्रतीयते । यथा च प्रथमोन्मेषः यथा वा इदमपरं पदपूर्वार्धवत्रतायाः प्रकारान्तर संभवति वृत्तिवैचित्र्यवक्रत्वं नाम – यत्र समासादिवृत्तीनां कासांचिद् विचित्राणामेव कविभिः परिग्रहः क्रियते । यथा मध्येऽङ्कुरं पल्लवाः ।। ५२ ।। पाण्डिम्न मग्नं वपुः ।। ५३ ॥ त्रिष्वप्येतेषु सुधाविसर निष्यन्दसमुल्लासविधायिनि । हिमधामनि खण्डेऽपि न जनो नोन्मनायते ॥ ५४ ॥ यथा च २९ अपरं लिङ्गवैचित्र्यवऋत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारान्तरं दृश्यते – यत्र भिन्नलिङ्गानामपि शब्दानां वैचित्र्याय सामानाधिकरण्योपनिबन्धः । यथा इत्थं जडे जगति को न बृहत्प्रमाण कर्णः करी ननु भवेद् ध्वनितस्य पात्रम् ॥ ५५ ॥ मैथिली तस्य दाराः ॥ इति ।। ५६ ।। अन्यदपि लिङ्गवैचित्र्यवक्रत्वम् - यत्राने कलिङ्गसंभवेऽपि सौकुमार्यात् कविभिः स्त्रीलिङ्गमेव प्रयुज्यते, 'नामैव स्त्रीति पेशलम्' (२।२२ ) इति कृत्वा । यथा एतां पश्य पुरस्तटीम् इति ॥ ५७ ॥ पदपूर्वार्धस्य धातोः क्रियावैचित्र्यवऋत्वं नाम वक्रता प्रकारान्तरं
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy