________________
१.१९]
लौकिक चमत्कारकारित्वादपार्थकत्वं निवार्यते ।
विशेषणवऋत्वं प्रतीयते ।
यथा च
प्रथमोन्मेषः
यथा वा
इदमपरं पदपूर्वार्धवत्रतायाः प्रकारान्तर संभवति वृत्तिवैचित्र्यवक्रत्वं नाम – यत्र समासादिवृत्तीनां कासांचिद् विचित्राणामेव कविभिः परिग्रहः क्रियते । यथा
मध्येऽङ्कुरं पल्लवाः ।। ५२ ।।
पाण्डिम्न मग्नं वपुः ।। ५३ ॥
त्रिष्वप्येतेषु
सुधाविसर निष्यन्दसमुल्लासविधायिनि ।
हिमधामनि खण्डेऽपि न जनो नोन्मनायते ॥ ५४ ॥
यथा च
२९
अपरं लिङ्गवैचित्र्यवऋत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारान्तरं दृश्यते – यत्र भिन्नलिङ्गानामपि शब्दानां वैचित्र्याय सामानाधिकरण्योपनिबन्धः । यथा
इत्थं जडे जगति को न बृहत्प्रमाण
कर्णः करी ननु भवेद् ध्वनितस्य पात्रम् ॥ ५५ ॥
मैथिली तस्य दाराः ॥ इति ।। ५६ ।।
अन्यदपि लिङ्गवैचित्र्यवक्रत्वम् - यत्राने कलिङ्गसंभवेऽपि सौकुमार्यात् कविभिः स्त्रीलिङ्गमेव प्रयुज्यते, 'नामैव स्त्रीति पेशलम्' (२।२२ ) इति कृत्वा । यथा
एतां पश्य पुरस्तटीम् इति ॥ ५७ ॥
पदपूर्वार्धस्य धातोः क्रियावैचित्र्यवऋत्वं नाम वक्रता प्रकारान्तरं