SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ * समर्पणम् * शासनसम्राट् - सूरिचक्रचक्रवत्तिं तपोगच्छाधिपतिभारतीयभव्य विभूति श्रखण्डब्रह्मतेजो मूर्त्ति अद्वितीयप्रतिभाशालि सच्चारित्रचूडामणि - श्रीवल्लभीपुरनरेशाद्यनेकभूपालप्रतिबोधक - श्रीकदम्बगिरिप्रमुखप्रभूतप्राचीनतीर्थोद्धारक - पञ्चप्रस्थानमय सूरिमन्त्रसमाराधक-न्यायव्याकरणाद्यनेकग्रन्थ सर्जक सिंह - गर्जनासमनिरुपम प्रवचनकारक चिरंतनयुगप्रधान - समान- सर्वतन्त्र स्वतन्त्र-वचन सिद्ध-सौराष्ट्रसूर्य - प्रात:स्मरणीय- परमपूज्य - परमोपकारि- परमकृपालु परमगुरुदेव भट्टारकाचार्य महाराजाधिराज - - · · श्रीमद्रविजयनेमिसूरीश्वराणां सच्चरण-करण-शील - शालिसुकोमल करपङ्कजेभ्यः सादरं सविनयं सबहुमानं समर्पयति इदं छन्दोनुशासनं महाग्रन्थरत्नम् परमगुरुसौरभमधुलिट् विजयसुशीलसूरिः -
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy