SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ नाज्ञो विज्ञत्वमायाति निशामयति निश्शेष परः परस्ततो दुःख् परीषहाद्यविज्ञानादा परोपकृतिमुत्सृज्य बध्यते मुच्यते जीवः ब्रुवन्नपि हि न ब्रूते भवन्ति प्राप्य यत्सङ्गं भुक्तोज्झिता मुहुर्मोहान् मोहेन संवृतं ज्ञान यज्जीवस्योपकाराय यत्र भावः शिवं दत्ते यथा यथा न रोचन्ते यथा यथा समायाति यस्य स्वयं स्वभावाप्ति योग्योपादानयोगेन यो यत्र निवसन्नास्ते रागद्वेषद्वयीदीर्घ वपुर्नुहं धनं दारा वरं व्रतैः पदं दैवं वासनामात्रमेवैतत् विपत्तिमात्मनो मूढः विपद्धवपदावर्ते विराधकः कथं हन्त्रे 쇠 संयम्य करणग्रामं स्वसंवेदनसुव्यक्त स्वस्मिन् सदभिलाषि 예 हृषीकजमनातङ्गं
SR No.023439
Book TitleIshtopadesh
Original Sutra AuthorN/A
AuthorJaykumar Jalaj, Manish Modi
PublisherHindi Granth Karyalay
Publication Year
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy