SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १५ कारकविवरणम् काथय नाटय जासय पिण्ढि निजहि निप्रजहि जन्तून् । जनमेवं कथयन्तं परत्रेह च १ दुष्कृती रुजति ॥ ८ ॥ व्यवहारदुरोदरयो य॑वहरति पणायति प्रदीव्यति च ।। वणिक्च जाल्मश्च शतं स्वमतिनियोगात्सहस्रं वा ॥९॥ उक्तानां वाक्यानां यस्मात्कर्मसंज्ञा पदात्तस्मात् । । तस्या विकल्पपक्षे शेषे षष्ठी विधातव्या ॥१०॥ विवक्षया सिद्धाया अपि विहितः कर्मविकल्पो यत्नः । सति सम्भव ईदृश्याः स्यात्न समासो यथा षष्ठ्याः ॥ ११ ॥ श्रेष्ठी शतस्य दीव्यति जाल्मोऽपि च तथाऽक्षरथो अक्षान् । मैत्रोडौ देवयते चैत्रेण यदक्षशौण्डतमः ॥ १२ ।। कर्मनिषेधे तु षष्ठी क्रमात्तथा करणकर्मते परतः । करणत्वाच्च तृतीयाऽभावश्च परस्मैपदकर्मतयोः ॥ १३ ॥ अधेः शीङ्थाऽऽस आधार उपाऽन्वध्यावसस्तथा । कर्मसंज्ञोऽभिनिविशे विकल्पेन २ स एव सः ॥ १४ ॥ अधितिष्ठत्यधिशेतेऽध्यास्तेऽधिवसत्युपवसति ग्रामम् । वसतिरिहाऽनदादिः स्थानार्थश्चाऽप्यभिप्रतः ॥ १५ ॥ स ग्राममभिनिविशते कल्याणे चेति न चैकत्र ३ मते । १ दुष्कृतिरिति । अशुभा कृतिरित्यर्थः । दुष्कृतिरिति सिद्धो भावो नतु साध्यः, 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति भाष्योक्तेः । . .. २.स आधार एव सः कर्मसंज्ञ इत्यर्थः । ___ ३ एकत्रैव शन्दे कर्माऽऽधारत्वे इतीमे द्वे विकल्पेन न मते । किन्तु
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy