SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७७ एक एव हि तत्रात्मा स्वभावसमवस्थितः ॥ ज्ञानदर्शनचारित्रलक्षणप्रतिपादितः ॥ ६॥ ____ अर्थ-ते माटे एकत्वपृथक्त्वे करी आत्मज्ञान हितकारी थाय, नही तो फोकटपणे मिथ्यात्वनी बुद्धिनी विटंबना छे ॥ ५ ॥ तिहां एक ज आत्मा स्वभावपणे रह्यो छे, ते आत्मा तो ज्ञान, दर्शन अने चारित्ररूप लक्षणे कह्यो छे ।। ६ ॥ प्रभानैर्मल्यशक्तीनां यथा रत्नान्न भिन्नता ॥ ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः ॥७॥ आत्मनो लक्षणानां च व्यवहारो हि भिन्नता ॥ षष्ट्यादिव्यपदेशेन मन्यते न तु निश्चयः ॥ ८ ॥ अर्थ-जेम रत्ननी कांति अने निर्मलता ए बेउनी शक्ति कांइ जुदी नथी, तेम ज्ञान, दर्शन अने चारित्रलक्षणे जे । आत्मा ते काइ जुदो नथी ॥ ७ ॥ आत्मा अने आत्मानुं लक्षण ए बे व्यवहारे जुदां छे. ते षष्टि आदे विभक्तिने व्यपदेशे करी मानिये, पण निश्चयथी नहीं ॥ ८ ॥ घटस्य रूपमित्यत्र यथा भेदो विकल्पजः ॥ आत्मनश्च गुणानां च तथा भेदो न तात्त्विकः ॥९॥ शुद्धं यदात्मनो रूपं निश्चयेनानुभूयते ॥ ___ व्यवहारो भिदाद्वारानुभावयति तत्परं ॥१०॥ - अर्थ-जेम घट अने घटनुं रूप तेनो भेद ते विकल्पमात्र छे, तेम आत्माने अने गुणने परमार्थे भेद नथी ॥९॥
SR No.023433
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Veervijay
PublisherAdhyatmagyan Prasarak Mandal
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy