________________
यथा केवलमात्मानं जानानः श्रुतकेवली । श्रुतेन निश्चयात्सर्व श्रुतं च व्यवहारतः ॥ ६॥
अर्थः-जेम ब्राह्मणने म्लेच्छ भाषा बोलवानी मनाई छे, माटे पोताना स्वार्थ जेटलीज बोले; तेमज जेहने एक निश्चय नयज इष्ट छे तेहने व्यवहार नय तो ब्राह्मणने म्लेच्छनी भाषाना उपदेशनी परे स्वार्थ माटे संगत मात्र छे ॥ ५॥ जेम श्रुतकेवली व्यवहारथी श्रुत जाणे; अने सर्व निश्चय नयवडे श्रुतज्ञाने करी श्रुतकेवली केवल आत्माने जाणे ॥६॥ निश्चयार्थोऽत्र नो साक्षाद्वक्तुं केनापि पार्यते ।
व्यवहारो गुणद्वारा तदर्थावगमक्षयः ॥ ७ ॥ प्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथं ?
परार्थस्वार्थते तुल्ये शब्दज्ञानात्मनोईयोः ॥ ८॥ ____ अर्थः-इहां निश्चय अर्थ प्रगटपणे कहेवाने कोई समर्थ नथी. देखीतो गुण प्रगटे ते रूप द्वारे निश्चय अर्थनी प्राप्ति क्षयरूप व्यवहार कहेवाय ॥ ७॥ जेने केवल व्यवहारने विषेज प्रधानपणुं छे तो तेने निश्चयनयमां केम होय ? वली शब्दनय. अने ज्ञाननयरूप प्राणीने स्वअर्थ ने परअर्थ बे तुल्य छे. जे शब्द ते व्यवहार छे अने ज्ञान ते निश्चय छे । ८॥ प्राधान्याद्व्यवहारस्य तत्त्वमुच्छेदकारिणां ।
मिथ्यात्वरूपतैतेषां पदानां परिकीर्तिता ॥९॥ नास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपलंभतः।
अहंताव्यपदेशस्य शरीरेणोपपत्तितः ॥ १०॥