SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री आचारोपदेशः । प्रथम वर्गः । चिदानंद स्वरूपाय, रूपातीताय तायिने । परमज्योतिषे तस्मै, नमः श्रीपरमात्मने ॥१॥ पश्यन्ति योगिनो यस्य, स्वरूपं ध्यानचक्षुषा । दधाना मनसः शुद्धिं, तं स्तुवे परमेश्वरम् ॥२॥ जन्तवः सुखमिच्छन्ति, नुः सुखं तच्छिवे भवेत् । तद्ध्यानात्तन्मनःशुद्ध्या, कषायविजयेन सा ॥३॥ स इन्द्रियजयेन स्यात्, सदाचारादसौ भवेत् । स जायते तूपदेशातॄणां, गुणनिबन्धनम् ॥४॥ सुबुद्धिचोपदेशेन, ततोऽपि च गुणोदयः । इत्याचारोपदेशाख्य, ग्रन्थः प्रारभ्यते मया ॥५॥ सदाचारविचारेण, रुचिरश्चतुरोचितः । देवानन्दकरो ग्रन्थः, श्रोतव्योऽयं शुभात्मभिः ॥६॥ पुद्गलानां परावृत्त्या, दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकेन धर्मे, विधेयः परमादरः ॥७॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कारितोऽपि च । अनुमोदितो नियतं, पुनात्यासप्तमं कुलम् ॥८॥
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy