SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ नमस्तुभ्यं जगन्नाथेत्यदिस्तुतिपदं वदनः । फलमक्षतपूगं वा, ढौकयेच्छ्रीजिनाग्रतः ॥ ३६ ॥ रिक्तपाणिर्न पश्येत्तु, राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण, फलेन फलमादिशेत् ॥ ३७॥ दक्षिणवामभागस्थो, नरनारीजनो जिनम् । वन्देतावग्रहं मुक्त्वा, षष्टिं नव करान्विभोः ॥ ३८ ॥ ततः कृतोत्तरासंगः, स्थित्वा सद्योगमुद्रया । ततो मधुरया वाचा, कुरुते चैत्यवन्दनम् ॥ ३९ ॥ उदरे कूर्परौ न्यस्य, कृत्वा कोशाकृती करौ । अन्योन्याङ्गुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥ ४० ॥ पश्चान्निजालयं गत्वा कुर्यात्प्राभातिकीं क्रियाम् । विदधीत गेहचिन्तां भोजनाच्छादनादिकाम् ॥ ४१ ॥ आदिश्यस्वस्वकार्येषु, बंधून् कर्मकरानपि । पुण्यशालां पुनर्यायादष्टभिर्धीगुणैर्युतः ॥४२॥ शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः ॥ ४३ ॥ श्रुत्वा धर्मं विजानाति, श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति, श्रुत्वा वैराग्यमेति च ॥ ४४ ॥ पंचाङ्गप्रणिपातेन, गुरुन् साधून्परानपि । उपविशेत्रमस्कृत्य त्यजन्नाशातनां गुरोः ॥ ४५ ॥ ५
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy