SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ sentiset Vetrtete tretetteberetetetor teetesteteateretetrteetateetreteteteetatesteteatereteletbelielisks rinvetevi syat toint.totket itatatatatatutetakshatrutakatate.sattattat... सर्वदेशपावस्थादीनामुक्तयुक्त्या वन्यत्वमवन्यत्वं चार स्ति । आगमवाक्यानि च नयवाक्यप्रमाणवाक्यत्वेन विधाऽपि भवति । यतः श्रीउपदेशमालायांनाणाहियो वरतरं हीणो विहु पवयणं पभावंतो। नयदुक्करं करितो सुठु वि अप्पागमो पुरिसो ॥१॥ * श्री आवश्यके नाणं मुणेह नाणं गुणेह नाणेण कुणउ किच्चाई। । भवसंसारसमुदं नाणी नाणेण उत्तरइ ॥ १ ॥ तथा भक्तपरिज्ञा प्रकीर्णकेदसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपब्भट्ठो। सिझंति चरणरहिआ दसणरहिआ न सिझंति ॥१॥ तथा श्रीआवश्यकेदसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चइस्स: अणुत्तरा दसणसंपया तया विणा चरित्तेणऽहरं गइं गया। ___तथा श्री आवश्यके shetatatutetstatut-tatuti-tatt.t-t-tetatut.tot.kottutiot-tatti-t.tutatut-takutekatutatutatut-title १ व्याख्या--'नाणाहिओ इति ' ज्ञानेनाधिकः पूर्णो ज्ञाॐ नाधिको बरतरं श्रेष्ठः, हीनोऽपि चारित्रक्रियाहीनोऽपि हु नि.. श्चितं प्रवचनं जिनशासनं प्रभावयन्, एतादृशः क्रियाहीनोऽपि * ज्ञानी श्रेष्ठ इत्यर्थः, 'न य इति ' न च श्रेष्ठो दुष्करं मासक्ष पणादि कुर्वन् सम्यकप्रकारेण · अप्पागमोत्ति' अल्पश्रुत: पुरुष: क्रियाधानपि ज्ञानहीनो न श्रेष्ठ इत्यर्थः ॥ ************ **********-ཨ***** ***
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy