SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Katatatatattattattatok totstattor totket tatttttttttaints न करेइ सायबहुलो न य विहरइ मासकप्पेणं ॥१७॥ नीयं गिण्हेइ पिंडं एगागि अच्छए गिहत्थकहो । पावसुथाणि अहिज्जइ अहिगारो लोगगहणम्मि ॥१८ परिभवइ उग्गकारी सुद्धं मग्गं निगूहए बालो । विहरइ सायागुरुओ संजमविगलेसु खित्तेसु ॥ १९ ॥ उग्गाइ गाइ हस्सइ असंवुडो सया करेइ कंदप्पं । गिहिकज्जचिंतगोवि य उसन्ने देही गिण्हइ वा॥२०॥ Getetatatatatatatatatatatatatatatatatatatatatatatatatatatatetetztetetutetrtetatatatatatatetetztetetztetett __ न करोति, कीदृशः सन्! सातेन बहुलः सुखशीलः सन,न च विहरति विहारं न करोति, मासकल्पेन मासकल्पमर्यादया शेषकाले सत्यपि क्षेत्रेइत्यर्थः ॥ व्या'नीयं इति' नीयं नित्यमेतस्मिन गृहे एतावान् ग्राह्य इति नियतिपूर्वक पिण्डं गृहाति, एकाकी 'अच्छए इति' तिष्ठ. ति, समुदाये न तिष्ठति, गृहस्थानां कथाप्रवृत्तेर्यत्र तां गृहिप्रवृत्ति करोति, पापश्रुतानि ज्योतिर्वेदकानि 'अहिज्ज इति अधीते पठतिं, अधिकारं करोति, लोकशब्देन लोकानां मनांसि, तेषां ग्रहणे रंजने वशीकरणे इति यावत् ॥ ___ व्या० 'परिभवइत्ति' पराभवति, कान् ? उग्रकारिण उग्रविहारिणामुपद्रवं करोतीत्यर्थः, शुद्धं निर्दूषणं मग्गति' मोक्षमार्ग निगृहयत्याच्छादयति बालो मूर्खः, 'विहरइत्ति' विचरति 'साया. गुरुओत्ति' साते सौख्ये गुरुरेव गुरुकोऽर्थाल्लम्पट इत्यर्थः, क्व विहरति ? संयमविकलेषु सुसाधुभिरनधिवासितेषु क्षेत्रेषु ॥ _ व्याख्या-उग्गाइत्ति उग्रतया महता शब्देन 'गाइत्ति' गायति, हसइत्ति' हसति, असंवृतो विकसितमुखः, 'सया इति' सदैव 'कंदप्पं इति' कन्दर्पोद्दीपकां प्रवृत्तिं करोति, अपि चेति समु. चये, गृहिकार्यचिन्तकः, अवसनाय ददाति वस्त्रादि, गृहाति च 1 तस्मात् ॥ Retetetetetetetetrtetetatatatatatatetetztetetztetetetztetettet fetatatatatetrtetetatatatatatatatatatatet
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy