SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २३ tetetztetetrtetattatatatatatatatatatztetetrtetetatatatatatatatatatateretetetuesvevenevevervuseverly एसिं विसयविभागं अमुणंतो नाणवरणकम्मुदया। मुज्झइ जीवो तत्तो सपरेसिमसग्गहं जणइ ॥२॥ ॐ इति । किञ्च-यदि पावस्थादिसतिनिषेधकवाक्या नि, न भयवाक्यतया अङ्गी क्रियन्ते, किन्तु विधि । वाक्यतयैव । तदानीं श्रीआवश्यके श्रीसम्यक्त्वदंडके तदअतीचारपञ्चके च परतीर्थिकाणामालापान्नदानप्रशंसादिॐ वर्जनवत्पावस्थादीनामपि तद्वर्जनं कृतमभविष्यत् । चतुविधमिथ्यात्वे च लोकोत्तरं गुरुगतं मिध्यात्वं, (लिंगधारिस्वरूपं) तथाहि दगपाणं पुप्फफलं अणेसणिज्ज गिहत्थकिच्चाई। अजया पडिसेवंती जइ वेसविडंबगा नवरं ॥१॥" . उसनया अबोही पवयण उब्भावणा य बोहियो। माणो । १॥" इत्यादीन्यपि । तदुभयसूत्राणि येत्सर्गापवादौ युगपत्कथ्यते । यथा-"अदृज्झाणाभाधे सम्म अहियासियवओ * वाही । तभावम्मि उ विहिणा पडियारपवत्तणं नेयं ॥१॥” एवं 'सूत्राणि बहुविधानि'स्वसमयपरसमयनिश्चयव्यवहारज्ञानक्रियादिना नयमतप्रकाशकानि 'समये' सिद्धान्ते 'गम्भीरभावानि' महामतिग३ म्याभिप्रायाणि सन्तीति शेषः ॥१॥ . १ व्या०-'दगपाणं इति' दगपाणं शब्देन मचित्तजलपानं पुष्पं जात्यादीनां, फलमानादीनां, 'अणेसणिज्जं इति' आधाक दिदोषदुष्टमाहारादि, अयता असंयताः प्रतिसेवन्ते प्रतिकूलमाचरन्ति, नवरं केवलं ते वेषविडंबका एव, न तु स्वल्पमपि परमार्थसाधका' इत्यर्थः ।। २ व्या० 'उसन्नया इति' एतादृशानां भ्रष्टाचाराणामवसन्नता पराभवो भवति, अबोधिर्धर्मप्राप्त्यभावः स्यात् । यतः प्रवचनस्य, tetatatatatatatatetetutatatatatatatetrtrtretetetetetetetutetatatetetet tetettetetetretetatetetetetetet . . "
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy