SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ tatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatutut .ketstatute t.ttetstatutatute that.ttttt.twitt.tttttt.ttoty. “संनिहिमाहाकम्मं जलफलकुसुमाइं सबसञ्चित्तं । निच्चदुत्तिवार भोअण-विगइलवंगाइ तंबोलं ॥१॥ वत्थं दुप्पडिलेहिय-मपमाणसकन्नियं दुकूलाइं। सिजोवाणहवाहण--आऊहतंबाइपत्ताई ॥२॥ सिरतुंडं खुरमुंडं रयहरमुहपत्तिधारणं कज्जे । एगागित्तभमणं सच्छंदं चिट्ठिअं गीयं ॥३॥ चेइयमठाइवासं पूआरंभाइ निच्चवासत्तं । देवाइ दवभोगं जिणहरसालाइकारवणं ॥४॥ न्हाणुवट्टणभूसं ववहारं गंथसंगहं कीलं । गामकुलाइममत्तं थीनटें थीपसंगं च ॥ ___थीपरिग्गहो वावि" इति पाठः ॥५॥ निरयगइहेउजोइ-सनिमित्त तेगिच्छमंतजोगाइ । मिच्छाइरायसेवं नीयाणवि पावसाहिज्जं ॥६॥ सुविहियसाहुपउसं तप्पासे धम्मकम्मपडिसेहं । सासणपभावणाए मच्छरलउडाइकलिकरणं ॥७॥ सीसोदराइकोडण-भट्टित्तं लोहहेउ गिहिथुणणं । जिणपडिमाकयविक्रय-उच्चाडणखुद्दकरणाई ॥८॥ थीकरफासं बंभे संदेहकलंतरेण धणदाणं । वडयसीसगहणं नीयकुलस्सावि दवेणं ॥९॥ सबावज्जपवत्तण-मुहुत्तदाणाइ सबलोआणं । vt.t.t.tt.tt.t.tatut-ttatutatuteTeXAXuxuxaruderatutetatukutekixxxxxxxxxxxxlukatatatutetxxxtute
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy