SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Hectoritetetztetetuteteatatatatatatatatatatatatatatatatatatatatatatatertuko कुत्सितं शीलमस्येति कुशीला,-'तिविहो होइ कुसीलो गाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ?! णाणे णाणायारं जो उ विराहेइ कालमाईयं । दसणे दंसणायारं चरणकुसीलो इमो होइ ॥ २ ॥ कोउय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीवइ विनमंताई ॥३॥ सोभग्गाइणिमित्तं परेसिण्हवगाइ कोउयं भणियं । जरियाइ भूइदाणं : भूईकम्मं विणिहि ॥४॥ सुविणयविजाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसि पसिणापसिणं हवइ एयं ॥५॥तीयाइभावकहणं होइ णिमित्तं इमं तु आ. * जीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥६॥ * कक्ककुरुगा य माया णियडीए जं भणंति तं भणियं । थीलक्खणाइ लक्खण विजामंताइया पयडा ॥ ७॥'' तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्यास्तथाऽयमपि संस * क्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाथ १ त्रिविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः ॥ १ ॥ ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम। दर्शने दर्शनाचारं चरणकुशीलो ऽयं भवति ॥२॥ कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् ॥३॥ सौभाग्या दिनिमित्तं परेषां स्नपनादि कौतुकं भणितम । ज्वरितादये * भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥४॥ स्वप्नविद्याकथितमाइलिनी. घण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ॥५॥ अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् । जारि कुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥६॥ कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलमणादि ल. क्षणं विद्यामन्त्रादिका: प्रकटाः ॥७॥ लाल e tretete te tretetrteteretetetstestetetetet ettertreteretetetetetetettete teretetetztetetteste toate tietextetestete tretetyt stutatattattutet-tattatottt-tattuttttt.titutt.ttatut.tattatatutetatut.t.tut-titutet-tutet.tk
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy