SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ( ७० ) प्रत्यये अत आः स्यात् ॥भवामि, भवावः, भवामः। स भवति, त्वं भवसि, अहं भवामि ॥३॥ आत् परस्य सप्तम्या याशब्दस्य-इः, यामः-इयम्, युसः- इयुस् च स्यात् ॥ भवेत्, भवेताम्, भवेयुः, भवेः, भवेतम्, भवेत, भवेयम्, भवेव, भवेम ॥४॥ आशीरर्थे 'तु-हि'प्रत्यययोः 'तातङ्-तात्' वा स्यात् ॥ भवतु, भवतात्, भवताम्, भवन्तु । अतः प्रत्ययाद् हेर्लुक् स्यात् ॥ भव, भवतात, भवतम्, भवत, भवानि, भवात्र, भवाम ॥५॥ हस्तन्यामद्यतन्यां क्रियातिपत्त्यां च विषये व्यअनादिधातोः 'अट-अः' स्यात्, स्वरादिधातोश्च वृद्धिः, न चेन्माडा योगः।। अकारस्य-आ, इवर्णस्य-ऐ, उवर्णस्य-औ, ऋवर्णस्य- आर् वृद्धिः ॥ अभवत्, अभवताम्, अभवन्, अभवः, अभवतम्, अभवत, अभवम्, अभवाव, अभवाम ॥६॥ अद्यतन्यां धातोः परः 'सिच-स्' स्यात् ॥'पिबतिदा-भू-स्था'धातोः परस्मैपदसिचो लुप् स्यात्, लु
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy