SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ( ५६ ) स्यात्, नित्यशब्दसंकीर्तनात् प्रागर्थेषु । कुत्सितमज्ञातमल्पं वा पचतीति-पचतकि, सर्वके, त्वकम्, अव्ययस्यापि तथा किन्तु अन्त्यकस्य दः स्यात् । कुत्सितमज्ञातमल्पं वा उच्चैः-उच्चकैः । पृथक्-पृथकत् ॥२८॥ षष्ठयन्ताद् भावे त्व तल च स्यात् । शब्दस्य प्रवृ. त्तिहेतुर्गणो भावः । गोर्भावो-गोत्वं गोता ॥२६॥ लघुरादिः समीपो येषांताशा ये इ-उ-ऋ-वर्णास्तदन्तेभ्यस्तस्य भावे कर्मणि चाणपि स्यात्। शुचेर्भावः कर्म वा-शौचम् ॥३०॥ क्वचिद् द्वयोः पदयोरादिस्वरवृद्धिः। सुहृदः सुभगस्य भावः- सौहार्दम्, सौभाग्यम् ॥३१॥ वर्ण-दढादेर्भावे टयण इमन् च वा स्यात् । शौक्ल्यम्, शुकिमा ॥३२॥ पृथ्वादेर्भावे इमन् वा । प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् ॥३३॥ पत्यन्त-राजान्त-गुणाङ्ग-राजादेर्भावे कर्मणि च
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy