SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) श्चेत् । ऊरीकृत्य, प्रकृत्य, कुपुरुषः, दुष्पुरुषः, दुष्कृतम् सुराजा, अतिस्तुत्य, अतिराजा, आकडारः ॥२॥ गताद्यर्थाः प्रादयः प्रथमाद्यवित्यं समासः सच तत्पुरुषः । प्रगत आचार्यः-प्राचार्यः ॥३॥ द्वितीयाद्यन्तं नाम श्रितादिना समासः स च तत्पुरुषः । धर्म श्रितः-धर्मश्रितः, जिनेन प्रोक्तः- जिनप्रोक्तः, जनाय हितं-जनहितम्, पापात् भयं-पापभयम्, जिनस्य देशना-जिनदेशना, समरे सिंहःसमरसिंहः ॥४॥ उत्तरपदे नञ् अ स्यात्, स्वरे तु अन् स्यात् । न पापम्-अपापम्, न आदिः-अनादिः, नखादिषु तुननखः ॥५॥ कृत्प्रत्ययविधायके उसिना कथितं नाम कृदन्तेन नाम्ना नित्यं तत्पुरुषः समासः । कुम्भं करोतीतिकुम्भकारः ॥५॥ ॥ इति तत्पुरुषः ॥१९॥ ॥ २०-अथ तत्पुरुषविशेषः कर्मधारयः ॥ विशेषणं विशेषेण सह समासः स च कर्मधारयः।
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy