SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ( ४४ ) 'ऋते' शब्दयोगे द्वितीया पञ्चमी च । ऋते धर्मात् धर्मं वा न सुखम् ॥१४॥ विनायोगे द्वितीया पञ्चमी तृतीया च भवति । विना धर्मं धर्मात् धर्मेण कुतः सुखम् ||१५|| तुल्यार्थकयोगे तृतीया षष्ठी च । मातुः मात्रा वा तुल्यः समो वा ॥१६॥ यद्भावो भावलक्षणं तत्र सप्तमी । मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ॥ १७ ॥ इति श्रीमचन्द्रिकायां कारकप्रकरणम् ॥१६॥ ॥ १७- अथ समासप्रकरणम् ॥ एकार्थीभावे सति नाम नाम्ना सह समस्यते ॥१॥ एकार्थीभावे स्यादेर्लुक् भवति । विस्पष्टं पटुःविस्पष्टपटुः ||२|| एकमनेकं च समानाधिकरणं नाम, अव्ययं च नाम्ना सह द्वितीयाद्यन्यपदार्थे समस्यते सच बहुव्रीहिः ॥३॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy