SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ( २६ ) सः, तो, ते । एषः, एतौ, एते ॥१३॥ 'द्वितीया-टा-ओस्' इति परेऽन्वादेशे त्यदादिसम्बन्धी एतद्-इदम् च- 'एनत्' स्यात् । एनम्, एतम् ॥१४॥ पदान्ते सादौ ध्वादौ च प्रत्यये परे ग-ड-द-बादे, चतुर्थान्तस्य, एकस्वरस्य धातुभागस्य आदेश्चतुर्थः स्यात् । भुत्, बुधौ भुद्भवाम् ॥१५॥ 'अहन्'भिन्ननाम्नो नस्य पदान्ते लुक स्यात्,आमन्ये तु न । राजा, हे राजन् !, जजोर्जः, राज्ञः, राजनि राज्ञि ॥१६॥ वान्तात् मान्ताच्च संयोगात् परस्यानोऽस्य लुक न स्यात् । आत्मनः ॥१७॥ 'डी-घुटवर्जस्वरादि'स्यादौ परे 'श्वन्-युवन-मघवन्-'शब्दस्य व-उस्यात् ।शुन:, शुना, यूनः, मघोनः ॥१८॥ 'इन-हन-पूषन्-अर्यमन्' शब्दस्वरस्य 'शि-सि'प्रत्यये एव दीर्घः स्यात् । दण्डी, वृत्रहा ॥१६॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy