SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ( २३ ) सुराः, सुरायो, सुराभ्याम् ॥४३॥ टिपरे मोत नौ स्यात् । गौः, गावी ॥४॥ ओतः 'अम्-शसः' अता सह आ स्यात् । गाम, गाः, गोः । ग्लौः, ग्लावो ॥४॥ का * ॥इति श्रीहेमचन्द्रिकायां स्वरान्तपुलिस प्रकरणम्॥ ॥ अथ स्वरान्तस्त्रीलिङ्गप्रकरणम् ॥ 'डी-आप'प्रत्ययान्ताद दीर्घात् व्यञ्जनाञ्च से के स्यात् । माला ॥१॥ आमन्त्र्यसिना सह, ओता सहच, आप-ए स्यादा हे माले!, माले ॥२॥ 'टा-ओस्'प्रत्यये परे आप-ए स्यात् । मालया, मालयोः ॥३॥ बावन्तसम्बन्धी-के-2, असि-यास,स-पास कियाम् स्यात्। मालाये, मालायाः२,मालायाम् ॥४॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy