SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( १६ ) पञ्चमी, 'इस् ओस् आम्' षष्ठी, 'कि ओस् सुप्' सप्तमी॥१॥ जिन+सिस-जिनः । जिन+औ-जिनौ। जस्-म्याम्-ये स्यादौ परे अत आ स्यात् । जिन+ जस्० अस्-जिनाः॥२॥ " समानात् परस्यामोऽकारस्य लुक् स्यात् । जिन+अम्-जिनम् । जिनौ ॥३॥ समानस्य शसोऽता सह दीर्घः, पुंसि च सस्य नः । देव+शस्अ स्-देवान् ॥ ४ ॥ अतः परस्य 'टा' इत्यस्य इन, 'हुस्' इत्यस्य च 'स्य' स्यात् । जिन+टा० आजिनेन । जिन+ भ्याम् जिनाभ्याम् ॥५॥ अतः परस्य भिस 'ऐस्' स्यात् । जिन+भिस् -जिनः ॥६॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy