SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ घोषवति परे अवरण-भो-भगो-धोभ्यः परस्य पदान्तस्थस्य रोलॊपो भवति । देवा गच्छन्ति ॥३॥ स्वरे परे अवर्ण-भो-भगो-ऽघोभ्यः परस्य वस्य यस्य च वा लुक भवति, तत्र न च सन्धिः । पट इह पटविह ॥ ४॥ स्वरे परे अवर्ण-भो-भगो-ऽघोम्यः परस्य पदान्तस्थरोः यः' स्यात् । कर्+आस्ते= कयास्ते ॥५॥ स्वरे परे तदः सेोपः, चेत् पादपूरणं प्रयोजनम् । 'संष दाशरथी रामः, 'स एष भरतो राजा' ॥६॥ व्यञ्जने परे तद एतवश्च सिलोपः । स लाति।
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy