SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तवर्गस्य श-चवर्गयोगे चवर्गः, ष-टवर्गयोगे च टवर्गः स्यात् । तत्+चार-तच्चार। तत्+ टीका-तट्टीका ॥ १४ ॥ सस्य श-चवर्गयोगे-शः, ष-टवर्गयोगे च-पः। वृस्+चति-पश्चति । दोस्+षु-दोष्षु ॥१५॥ शात् परस्य तवर्गस्य चवर्गो न। अश्नाति ॥१६॥ पदान्तस्थटवर्गात् परस्य तवर्गस्य सस्य च टवर्ग-धौ न । षण नयाः। नाम्-नगरी-नवतेस्तु भवति । षण+नाम्-पण्णाम् ॥ १७॥ पदान्तस्थस्य तवर्गस्य पेपरेटवर्गो न भवति । तीर्थकृत् षोडशः शान्तिः ॥ १८ ॥ : पदान्तस्थस्य तवर्गस्य ले परे लो भवति । तत्+लूनंतल्लूनम् । नस्य तु सानुनासिको लो भवति । भवान+लुनाति-भवॉल्लुनाति ॥१९॥ ॥ इति श्रीहेमचन्द्रिकायां व्यञ्जनसन्धिः ॥४॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy