SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ( १३५ ) यपि वा लुक् ॥ प्रणम्य प्रणत्य ॥ लघोः परस्य णेर्यपि 'अय्' स्यात् ॥ परिणमय्य भुङ्क्ते ॥ आभीक्ष्ण्ये प्राक्काले तु 'रूणम्-अम्' क्त्वा च स्यात् ॥ स्मारं स्मारं युगादीशं लप्स्ये श्रीपरमं पदम् ॥ ॥ इति क्त्वानिरूपणम् ॥ ४० ॥ इति श्रीतपोगच्छाधिपति शासनसम्राट् - सूरिचक्रचक्रवत - सर्वतन्त्र स्वतन्त्र - जगद्गुरु-श्रीविजयनेमिसूरीश्वर - पट्टालंकारेण 'शास्त्रविशारदव्याकरणवाचस्पति-कविरत्न' इति पदा लंकृतेन श्रीविजयलावण्यसूरिणा विरचितायां श्रीहेमचन्द्र कायामुत्तरा - समाप्तम् ॥ समाप्ता श्रीहेमचन्द्रिका ॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy