SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ( १११ ) २८ - अथ सन्नन्तप्रक्रिया || यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायां सन् वा स्यात्, न तु इच्छासन्नन्तात् ।। सन्नन्तस्य यङन्तस्य चाद्य एकस्वरोंऽशो द्विः ॥ द्वित्वे पूर्वस्यातः सनि इः स्यात् ।। पठितुमिच्छतीति- पिपठिषति ||१|| नाम्यन्तात् नाम्युपान्तायञ्च धातोरनिट् सन् किद्वत् । भेत्तुमिच्छतीति- बिभित्सति स्वरान्त हन्गम्' धातोर्घुडादौ सनि दीर्घः स्यात् ॥ जेतुमिच्छतीति- जिगीषति । 'उवर्णान्त ग्रह-गुह ' धातोः सन आदिरिट न ॥ "रुक - रु शब्दे" रवितं भवितुं चेच्छतीति- रुरूपति, बुभूषति । कर्तुमिच्छतीतिचिकीर्षति । हन्तुमिच्छतीति- जिघांसति । इङ इणिकोश्वाज्ञानार्थयोः सनि गमः स्यात् ॥ सम्पूर्वस्य गम आत्मनेपदं स्यात् । समेतुमिच्छतीति- संजिगांसते 11211 उकारोपान्त्यव्यञ्जनादिधातोः परः क्त्वा सन् वा
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy