SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ( १०५ ) कोट, चुकुट, कुटिता ॥ "ध्यचत्- व्यच व्याजीकरणे" अस्य 'अस्'वर्जे विङति सस्वराऽन्तस्था वृत् ॥ विचति, विच्यात्, विविचतुः, विचिता ।। "छुरत्-छुर् छेदने" छुरति, अच्छुरीत्, चुच्छोर, छुर्यात् ॥७॥ ॥ इति कुटादिः॥ ॥ अथात्मनेपदम् ।। "पंडत-पृ व्यायामे" व्याप्रियते, व्यापत्रे, व्यापरिष्यते ॥ एवं-हंडत्-है आवरे" आद्रियते ॥ ॥ इत्यात्मनेपदम् ॥८॥ ॥ इति तुदादिः समाप्तः ॥२२॥ २३-अथ पानुबन्धो रुधादिः ॥ तत्रोभयपदम् ॥ "हधूपी-रुध् आवरणे" रुधादीनां स्वरात् परः कर्तरि शिति 'श्न:-न' स्यात्, तद्योगे प्रकृतेर्नलुक च ॥रुणद्धि, रुन्द्ध, रुन्धन्ति, अरुणत्, अरुणः, अरुषत्, अरौत्सीत्, अरुद्ध ॥"ऊदपी-कृद दीप्तिदेवनयोः" छत्स्य॑ति दिष्यति ॥ एवम्-"ऊतृद.
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy