SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( १०३ ) वा॥असिचत्, असिचत, असिक्त॥"लिपीत्-लिप् . उपदेहे" लिम्पति, अलिपत्, अलिपत, अलिप्त ॥३॥ ॥ इत्युभयपदम् ॥ ॥ अथ परस्मैपदम् ।। "कृतत्- कृत् छेदने" कृतन्ति, कस्य॑ति, कतिष्यति ॥ "मंत्-मृप्राणत्यागे" अस्य शिति अद्यतन्यामाशिषि चात्मनेपदम्, अन्यत्र तु परस्मैपदम्।। म्रियते ४ । अमृत, मृषीष्ट, ममार ॥१॥ "कृत-कविक्षेपे" किरति, अकारीत, अकारिहाम्, चकार, चकरतुः, कीर्यात्, करीता करिता॥ "गत-ग निगरणे" अस्य रस्य स्वरेलो वा॥गिलति, गिरति ॥२॥ "ओव्रस्चौत्-वस्च् छेदने" वृश्चति, वव्रश्च, वव्रश्वतुः, व्रष्टा, वश्चिता ॥ "ऋछत-ऋच्छ इन्द्रियप्रलय-मूर्तिभावयोः"ऋच्छति,आनछ,आनछुः॥३॥ "विछत-विच्छ गतौ" विच्छायति, विच्छति, विच्छिता, विच्छायिता॥"प्रछंत-प्रच्छ जीप्सा
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy