SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ( 55 ) यति, अश्वत्, अशिश्वियत्, अश्वयीत् । श्वेः परोक्षायङि वा वृत् ॥ शुशाव, शिश्वाय ॥ "वव- वद् व्यक्तायां वाचि" उवाद, ऊदतुः ॥३॥ ॥ इति यजादिः ॥ ॥ अथ भ्वादिगतो घटादिः ॥ " घटिष्- घट् चेष्टायाम्" घटते ॥ " फण - फण् गतौ” फेणतुः, पफणतुः ॥ इति घटादिः ॥ ॥ इति भ्वादिगणः समाप्तः ॥७॥ ८ - अथाविकरणः कानुबन्धोऽदादिगणः ॥ तत्र परस्मैपदम् ॥ "अदं- अद् प्लांक- प्सा भक्षणे" अत्ति, अद्यात्, अतु । हु-घुटो हेघः ॥ अद्धि । अद्- रुपञ्चकात्, दिस्योः शितोरादिः 'अट्-अ' स्यात् ।। आवत् । अदेः 'सन्-अद्यतनी-घञ्-अच्-अल्' इति परे 'घस्लृ घस्'
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy