SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ८१ ) छोऽन्तस्य॥यच्छति, अयंसीत्, यन्ता, यक्ष्यति॥ "स्यमू-स्यम् शब्दे" स्येमुः, सस्यमुः॥ "णमं-नम् नम्रत्वे" नमति, अनंसीत्, नेमुः, नन्ता ॥४०॥ "गम्लं- गम् गतौ" गच्छति, अगमत् । गम-हनजन-खन-घसः स्वरेऽनङि विडति लुक् ॥ जग्मतुः, गन्ता । गमोऽशितः सादेरिट स्यात्, आत्मनेपदे तु न ॥ गमिष्यति ॥४१॥ "चर- चर् भक्षणे गतौ च" चरति, अचारीत् ।। "फल- फल निष्पत्तौ" अफालीत्, फेलतुः ॥४२॥ "ठिवू-ष्ठिव् निरसने" ष्ठीवति । ष्ठिवो द्वित्वे पूर्वस्य तिर्वा स्यात् ॥ तिष्ठेव, टिष्ठेव ॥४३॥ "दृश-दृश प्रेक्षणे" पश्यति, अदर्शत् । से परे ष-ढोः कः स्यात् ॥ अद्राक्षीत्, अद्राष्टाम, ददर्श, वष्ठ, वशिथ, द्रष्टा, द्रक्ष्यति ॥४४॥ "कृष- कृष हलोत्कर्षणे" कर्षति, अकाीत, अकाक्षीत् । अदृशोऽनिटो नाम्युपान्त्यात ह-शिडन्तावद्यतन्यां 'सक्-स' नित्यं, स्पृश-मृष-कृष-तृप-दृपस्तु
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy