SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्वुड्डीकरी जयणा एगंतसुहावहा जयणा ।। [पञ्चा० ७-२९, ३०] ___ इति चशब्दाः समुच्चयार्थाः, इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिः शुद्धा भूमिरित्यादि सामानाधिकरण्येनोक्तमिति गाथार्थः ।।१७।। * पञ्चवस्तौ-१११२ * तत्र - जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भिअगाणऽतिसंधाणं सासयवुट्टी समासेणं ।। जिनभवनकारणविधिरयं द्रष्टव्यः, यदुत - शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च काष्ठादि शुद्धमेव, तथा भृतकानतिसन्धानं कर्मकराव्यंसनम्, तथा स्वाशयवृद्धिः शुभभाववर्द्धनं समासेनैष विधिरिति द्वारगाथासमासार्थः ।।१११२।। * पञ्चाशके-७/९* एवं जिनभवनकारणाधिकारी सप्रसङ्गोऽभिहितोऽथाधिकृतमेव जिनभवनविधिमुपदर्शयन्नाह - जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भियगाणइसंधाणं सासयवुडी य जयणा य ।। जिनभवनकारणविधिरुक्तशब्दार्थः । किंविध इत्याह-शुद्धा निर्दोषा, काऽसौ ? भूमिः क्षेत्रम्। तथा दलं चोपादानकारणम् । किंभूतम् ? काष्ठादि दारुपाषाणप्रभृति शुद्धमिति प्रक्रमः । तथा भृतकानां कर्मकराणामनतिसन्धानमवञ्चनं भृतकानतिसन्धानम् । तथा स्वाशयस्य शोभनाध्यवसायस्य, स्वकीयाध्यवसायस्य वा, वृद्धिर्वर्धनं स्वाशयवृद्धिः । सा च । तथा यतना च यथाशक्ति गुरुदोषत्यागेतरदोषाश्रयणम् । सा च । चशब्दाः समुच्चयार्थाः । इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिर्भूम्यादीनीति समानाधिकरणेनोक्तमिति द्वारगाथासमासार्थः ।।९।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy