SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ गाथा ३२ ५३ ५७ चतुर्थं परिशिष्टम् पूर्वप्रकाशनस्य काश्चिद् विशिष्टाऽशुद्धयः अशुद्धिः शुद्धिः तच्चाभ्यास तत्त्वाभ्यास क्षयक्षयोपशमसमुत्थ क्षयक्षयोपशमोपशमसमुत्थ पारलौकिकेषु विधिष्वज्ञाते एव प्रवृत्तिनिवृत्ती भवतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः धनमर्हन्तीति धन्याः धर्मधनमर्हन्तीति धन्याः एषोऽभिगम एष पञ्चविधोऽभिगम सुनद्ध जिनमुद्रा प्राकृतत्वाद् प्राकृतप्रभवत्वाद् तत्त्वोच्चारणं सूत्रोच्चारणं गृहमह्याम् गृहजगत्याम् धर्मघातेन नोत्सहन्ते धर्मं प्रति नोत्सहन्ते परपक्षो मिथ्यात्व्यादिः परपक्षो मिथ्यादृष्ट्यादिः जिनद्रव्यप्रभावातिरेकेण पुरस्सरं जिनद्रव्यप्रभावाविष्करण पुरस्सरं पञ्चाणुव्रतिकं श्रमणोपासकधर्म पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं श्रमणोपासकधर्म तत्र ऋद्धिमान् तत्रानृद्धिकः चतुर्विधस्य चतुर्विधस्याप्याहारस्य परिस्पन्दवर्जनवद् परिस्पन्दवर्जितम् मूलोत्तरगुणानुरूपं मूलोत्तरगुणरूपं चौर्यादिगार्थोपार्जनोपायभूत: स्वस्ववर्णानुरूपः सदाचारः चौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारः व्रतविरतिः वधविरतिः कम्मग्रहणे तज्जातीयग्रहणात् एकग्रहणे तज्जातीयग्रहणात् तस्यानुगतधर्मस्य तस्याज्ञानुगतधर्मस्य अक्षिव्यापारागोचरत्वाद् अक्षव्यापारागोचरत्वाद् अज्ञानेनान्धाः मार्गानवलोकनादज्ञानेनान्धाः ५८ ६३ ६४ ७७ ८४ १०३ १०५ ११२
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy