________________
गाथा
द्वितीयं परिशिष्टम् विभिन्नग्रन्थसमुपलब्धमूलगाथासूचिः
पत्तभवन्नवतीरं० ||१|| →
वुच्छं तुच्छमईणं० ।। २ ।। → सुसायरो अपारो० ।। ३।। → मिच्छत्तमहामोहंधयार० ।।४।। →
देवो धम्मो मग्गो० ॥५॥ → चउतीस अइसजुओ० ।। ६ ।। → चउरो जम्मप्पभिई० ।।७।।
कंकिल्लि कुसुमवुट्ठी० ||८|| →
• अन्नाणकोहमयमाण ० ।। ९ ।। →
[ पाणिवह पेमकीडा० ।। १० ।। →
तस्स पुणो नामा० ।। ११ ।। → अट्ठविहं पिय कम्मं० ।। १२ ।। →
अरहंति वंदण० ।।१३।। →
अच्चतं दमि बीयंमि० ।। १४ ।।
तं नमह तं पसंसह० ।। १५ ।। →
मेरुव्व समुत्तुंगं० ।।१६।। → * सटीकग्रन्थानां सूचकमिदं चिह्नम् । सम्पा. ।। [ यदि कोऽपि करोति तर्हि धन्यवादार्हः ।
ग्रन्थनाम
]
[
[
विचारसारे-६
[
] नवपदप्रकरणे-३'
अभिधानराजेन्द्रकोषे 'देव' शब्दे - ६ * सप्ततिशतस्थानप्रकरणे- ९३*
विचारसारे - १५८ संबोधप्रकरणे-२१
*
प्रवचनसारोद्धारे-४४०* पदार्थस्थापनासंग्रहे-१०६ रत्नसञ्चये- २०८ सप्ततिशतस्थानप्रकरणे- ९९* संबोधप्रकरणे- १३, प्रवचनसारोद्धारे-४५१, ४५२ * संबोधसित्तर्याम्-४, ५* संबोधसप्ततिकायाम्-४, ५ * विचारसारे ४६२, ४६३
१४
रत्नसञ्चये- २०६, २०७
[
] आवश्यकनिर्युक्तौ - ९२०* चैत्यवन्दनमहाभाष्ये-२८३
आवश्यकनिर्युक्तौ-९२१* चैत्यवन्दनमहाभाष्ये-२७९ श्रावकप्रज्ञप्तौ -३९६* रत्नसञ्चये-२०५
[
[
1
]
] कोष्ठकस्थानपूर्त्त्यर्थं गाथाया मूलग्रन्थनामनिर्देशं