SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२६३, २६४ ३६५ चक्रे० : अथ चरणकरणयोरेव स्वरूपमाहुः - देव० : अथ चरणकरणयोरेव स्वरूपमाह - वय समणधम्म संजम वेयावञ्चं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहा इई चरणमेयं ।।२६३।। पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु।।२६४।। चक्रे० : व्रतानि प्राणिवधविरत्यादीनि ५, श्रमणधर्मः क्षान्त्यादिः १०, संयमः पृथ्व्यादिसंरक्षणादिः १७, पुढवीदग अगणि मारुय वणसइबिति चउ पणिंदि अजीवे । पेहुप्पेह पमज्जण परिठवण मणोवईकाए ।। [दशवै. नि. ४६] वैयावृत्यमाचार्यादीनाम् १०, तद्यथा - आयरिय उवज्झाए थेर तवस्सी गिलाणसेहाणं । साहम्मिअकुलगणसंघसंगयं तमिह कायव्वं ।। [दशवै.नि. ४७-१] ब्रह्मगुप्तयः ९, वसहि कह निसिजिदिय कुटुंत्तर पुव्वकीलिय पणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ।। [प्रव.सारो० ५५८] ज्ञानादित्रिकं प्रतीतम् ३, तपोऽनशनादि १२, क्रोधनिग्रहादिः क्रोधादिजयः ४, इत्येतञ्चरणं चारित्रं मूलगुणरूपम्, यावज्जीवमासेव्यमानत्वात् । इह चादरार्थं केषाञ्चिद् भेदानां पुनर्भणनान्न पौनरुक्त्याशङ्का कार्या।।२६३ ।। तथा - पिण्डस्याऽशनपानखाद्यस्वाद्यरूपस्य, यद्वा पिण्डस्योपलक्षणत्वात् शय्यावस्त्रपात्राणां च विशुद्धिर्द्विचत्वारिंशद्दोषरहितत्वम् ४, समितय ईर्याद्याः ५, भावना अनित्यताद्याः १२, तथा च - १. निग्गहाई A. निग्गहा इइ z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy