SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संक्लिष्टासंक्लिष्टभेदात् संसक्तोऽपि द्वेधा, तत्र - पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।। [प्रव.सारो० ११९] स्त्रीसंक्लिष्टः स्त्रीप्रतिषेवी, गृहिसंक्लिष्टस्तद्धनधान्यादितप्तिकारी । असंक्लिष्टस्तु पासत्थाईएसुं संविग्गेसुं च जत्थ संमिलइ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ।। धार्मिकमध्ये धार्मिकमिवात्मानं दर्शयति, इतरेषु त्वितरमिति । उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ।। [प्रव.सारो० १२०, १२१] इह चोपलक्षणमिदम्, अन्येऽपि नित्यवासिकथिकप्राश्निकमामकसंप्रसारिणः सूत्रेऽवन्द्यत्वेनाभिहिताः, तल्लक्षणमिदम् - एगखेत्तंमि सया तहाविहालंवणं विणा जो उ । विहरइ सायागरुओ नियावासंतिगं बेंति ।। आहाराईणट्ठा जसहेउं अहव पूयणनिमित्तं । तक्कामो जो धम्मं कहेइ सो काहिओ होइ ।। लोइयववहारेसु लोइयसत्थाइएसु कज्जेसु । पासणियत्तं (विचारणं) कुणइ पासणिओ सो उ नायव्वो ।। खेत्ताईसु ममत्तं कुणमाणो मामगो मुणेयव्वो । कयविक्कयाय गिहिणामंतंतो संपसारीओ ।। [ ] इति गाथार्थः ।।१८९।। * आवश्यकनियुक्तौ-११०७/१, संबोधसित्तर्याम्-९ * साम्प्रतं यदुक्तं ‘पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाह - पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अहछंदोऽवि य एए अवंदणिज्जा जिणमयंमि ।। ___किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थो दर्शनादीनां पार्श्व तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः, १. नीयावासितिगं बेंति A नीयावासिंतगं बिंति T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy