SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०२ चक्रे० : तथा देव० : तथा - विगहा कसाय सन्ना पिंडो उवसग्गझाण सामइयं । भासाधम्मो एए उगुणिया हुंति सूरिगुणा । ।१४६ ।। चक्रे० : विकथा स्त्रीभक्तदेशराजकथाख्याः I कषायाः क्रोधाद्याः । संज्ञा आहारभयमैथुनपरिग्रहसंज्ञाख्याः । पिण्ड आहारोऽशनपानखादिमस्वादिमरूपः । उपसर्गा देवमानुषतैरश्चात्मसंवेदनीयरूपाः, आत्मसंवेदनीयाः शिरोंऽह्रिस्खलनादिभिः । ध्यानमा - र्त्तरौद्रधर्मशुक्लध्यानाख्यम् । सामायिकं सम्यक्त्वश्रुतदेशविरतिसर्वविरत्याख्यम् । भाषा सत्याऽसत्यमिश्राऽसत्यामृषास्वरूपा । तत्र सत्याऽस्त्यात्मेत्यादि, असत्या नास्त्यात्मेत्यादि, मिश्रा पुनरुभयरूपा यथाऽविदित्वाऽप्यस्मिन्नगरे दशदारका जाता मृता वेति ब्रूते, असत्यामृषाऽऽमन्त्रण्यादिका हे देवदत्त ! इत्यादि । धर्मो दानशीलतपोभावनाभेदः । एते विकथादयो नव, उक्तनीत्या चतुर्गुणा भवन्ति सूरिगुणाः षट्त्रिंशदिति भावः । इह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वं ज्ञेयम् ।।१४६।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : विरुद्धा संयमबाधकत्वेन कथा वचनपद्धतिर्विकथा स्त्रीकथादिः तत्र स्त्रीकथास्त्रीसम्बन्धिनां जातिकुलरूपनेपथ्यानां प्रशंसा निन्दा वा, तत्र जातिर्ब्राह्मणादिका, यथा धिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेऽप्यनिन्दिताः ।। [ कुलमुग्रादि, यथा - अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । `पत्युर्मृत्यौ विशन्त्यग्नौ याः प्रेमरहिता अपि ।। [ ] रूपं शरीरसंस्थानम्, यथा चन्द्रवक्त्रा सरोजाक्षी सद्गीः पीनघनस्तनी । किं लाटी नो मता सास्य देवानामपि दुर्लभा ।। [ १. सूरिगुणा हुंति छत्तीसं P.K ] ] -
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy