SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०० प्रथमान्तिमानामित्यर्थः । तत्र जघन्यसम्भवस्त्वेवम् – चाउम्मासुक्कोसो सत्तरि राईदिया जहण्णो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चेव ।। [पञ्चाशक-१७/३९] दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् असिवाइ कारणेहिं अहवा वासं न सुठु आरद्धं । अभिवट्टियम्मि वीसा इयरेसु सवीसईमासो ।। [ अत्र चैवं व्यवस्था - इत्थ य अणभिग्गहियं वीसइरायं सवीसईमासो । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ।। [ - ] ] इति पर्युषणाकल्पश्चैवं न्यूनोदरताकरणम्, विकृतिनवकपरित्यागः, पीठफलकादि संस्तारकादानम्, उच्चारादिमात्रकसंग्रहणम्, लोचकरणम्, शैक्षाऽप्राव्राजनम्, प्राग्गृहीतानां भस्मङगलकादीनां परित्यजनमितरेषां ग्रहणम्, द्विगुणवर्षोपग्रहोपकरणधरणम्, सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको मध्यमतीर्थेषु तु नैवम्, यतो - अभिनवोपकरणाग्रहणम्, दोसासइ मज्झिमगा अच्छंति य जावपुव्वकोडी वि । इहरा उ न मासं पि हु एवं खु विदेहजिणकप्पी ।। [पञ्चाशक-१७/४०] इह चैतेभ्य एव दशभ्यः पदेभ्यो मध्यादमीषु षट्सु पदेषु मध्यमतीर्थिकानां सतताऽनासेवनादस्थितकल्पो ज्ञेयः, तथाहि आचेलुक्कुद्देसिय पडिक्कमणे रायपिंड मासेसु । पज्जुसणाकप्पम्मिय य अट्ठियकप्पो मुणेयव्वो ।। [ प्रव. सारो० ६५१] शेषेषु चतुर्षु तेषामपि स्थित एव । भावितं चैतदिति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तूयते । द्वादशतपांसि तपोभेदाः प्रागभिहितस्वरूपा: षडावश्यकानि सामायिकादीनि प्रतीतानि, उंभयत्र विभक्तिलोपः प्राकृतत्वात्, सूरिगुणामीलिताः षट्त्रिंशद्भवन्तीति गाथार्थः ।। १४४ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy