SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम * बृहत्कल्पभाष्ये-१६०८ * अपि च इदमपि ते श्राद्धा ज्ञापनीयाः - संथरणम्मि असुद्धं दोण्ह वि गिण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे ।। संस्तरणं नाम प्रासुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते तत्राशुद्धमप्रासुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरप्यहितमपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेवाशुद्धमसंस्तरणेऽनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं भवति । आह - कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति ? इति उच्यते-आतुरो रोगी तस्य दृष्टान्तेनेदं मन्तव्यम्, यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित् पुनः समाश्रित्य तदेव पथ्यम्, एवमिहापि भावनीयम् ।।१६०८।। * निशीथसूत्रे-१६५० * संथरणम्मि असुद्धं दोण्ह वि गेण्हंतदेंतयाणऽहितं । __ आउरदिटुंतेणं तं चेव हितं असंथरणे ।। फासुएसणिज्जा असणादिया पज्जता जत्थ लब्भंति जत्थ हट्टो य तं संथरंतम्मि संथरे, अफासुयं देंतगेण्हंताण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति । चोदग आह- 'तदेव कल्पं तदेव चाकल्पम्, कथमेतत् ?' आचार्य आह-आतुरदृष्टान्तसामर्थ्यात्, निरुजस्य विषादिनौषधेन किं प्रयोजनम्, सरुजस्य तदेव विषादिकं पथ्यं भवति ।।१६५०।। चक्रे० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेत्युक्तम्, तत्किं यथा तथा ? नेत्याहुः - देव० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेति प्रतिपादितम्, तत्कं यथाकथञ्चिदेव नेत्याह - फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईए मीसएण य आहाकम्मेण जयणाए।।१२९ ।। चक्रे० : प्रासुकैः प्रगतासुभिरेषणीयैश्चाधाकादिदोषरहितैः, तदलाभे प्रासुकावभाषितैः, अवभाषितं समयभाषया याचितम्, तदप्राप्तौ क्रीतैः, ततः पूतिभिः पूतिकर्मदोषदुष्टैः, ततोऽपि मिर्मिश्रजातदोषदूषितैः, ततोऽप्याधाकर्मभिरन्नाद्यैः शरीरधारणा कार्येति शेषः ।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy