SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७२ तथा सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । सचरित्तचरित्तीण य सव्वेसिं होइ कज्जं तु ।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् [पञ्चकल्पभा० १६६९ - १६७२] इति गाथार्थः ।।५।। * उपदेशपदे- ४१५ * - चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उवेक्खमाणो अनंतसंसारिओ भणिओ ।। इह चैत्यद्रव्यं क्षेत्रहिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तैः पुरुषैः सम्यगप्रतिजागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह- द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे । साधुः सर्वसावद्यव्यापारपराङ्मुखोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिकोऽपरिमाणभवभ्रमणो भवति, सर्वज्ञाज्ञोल्लङ्घनात् । उक्तं च पञ्चकल्पभाष्ये, यथा – चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाइं । मग्गंतस्स हु जइणो तिगरणसुद्धी कहं नु भवे ? ।। भण्णइ एत्य विभासा जो एयाइं सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज्ज एयाई ।। सव्वत्थामेण तहिं संघेणं होइ लग्गियव्वं तु । सचरित्ताचरित्तीणं एवं सव्वेसिं सामन्नं ।। इति ।।४१५ ।। xxx उपेक्षमाणो देशनादिभिरनिवारयन् xxx चक्रे० : सम्प्रति * श्राद्धदिनकृत्ये - १२७* जिनद्रव्यप्रभावाविष्करणपूर्वकं भक्षण-रक्षण-वर्धनफलोपदर्शनाय गाथात्रयमाहुः देव० : इह च प्रेक्षावत्प्रवृत्तेः फलेप्साव्याप्तत्वादिति जिनद्रव्यप्रभावाविष्करणपुरस्सरं भक्षण- रक्षण-वर्द्धनफलोपदर्शनाय गाथात्रयमाह जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । भक्तो जिणदव्वं अणंतसंसारिओ होइ ।। ५८ ।। जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। ५९ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy