SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ (१४) तत्वबिन्दुः mmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwin .४५६ एकवीश प्रकारना जलनो काळ उष्णजल प्रमाणे. एकविंशतिपानीयानां प्रासुकभवनानन्तरं पुनः कियता कालेन सचित्तता भवति; तथा तेषांसर्वेषां सांप्रतंप्रवृत्तिः कथनास्तीति अत्र नष्णोदकस्य यथावर्षादौ प्रहरत्रयादिकः कालः प्रोक्तोऽस्ति तथा प्रासुकोदकधावनादीना मपीति बोध्यं तेषांप्रवृत्तिस्तु यथासंभवविद्यते ॥ ४५७ गृहस्थनी सुइ चकु वगेरे हाथमां न आपतां साधुए भूमि - उपर मूकी आपां... ४५८ निर्विकृति प्रमुखेषु एकान्ते आर्दशाक भक्षण निषेधो ज्ञातो नास्ति. निवीयाता प्रमुखोमा एकान्त लीलाशाकनो भक्षण . . निषेध जाण्यो नथी ४५९ उपधानमध्ये आर्दशाक भक्षण रीति स्ति. उपधानमा लीला शाकनी मक्षण रीति नथी...
SR No.023422
Book TitleTattvabindu
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1910
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy