SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ १.४.७ [शंt:- सिभिA) व्य सनुसार तो अतिजरसात् प्रयोग सिद्ध २पानी न जापाथी सूत्रमा अत् माहेश शिवितो यास. तोशामाटे सूत्रमा आत् माहेश शाव्योछ? मने तमारे संभ पान “अत् माहेश में तो वृक्ष +अत् अवस्थामा 'लुगस्या० २.१.११३' सूत्रथी अत् नी पूर्वना अनो लोप थता वृक्षत सापो मनिट प्रयोग पानी प्रतिमापे." ॥२९॥ मारीत अत् माहेश २'लुगस्या० २.१.११३' सूत्रथी પૂર્વના નો લોપ કરીવૃક્ષ વિગેરે પ્રયોગો સિદ્ધ કરવા ઈટ હોત, તો મ આદેશન કરતા – આટલો જ આદેશ કરત. थी वृक्ष +त् = वृक्षत् विगेरे प्रयोगो सिद्ध यजत. माम अत् माशिना विधान सामथ्यथा 'लुगस्या० २.१.११३' સૂત્રનો બાધ થઈ વૃક્ષાત્ વિગેરે પ્રયોગોની સિદ્ધિ થઈ જતી હોવાથી ગ્રંથકારશ્રીએ અત્ આદેશ દર્શાવવો જોઈએ સમાધાન - તમારી વાત સાચી છે. તેમ છતાં ગ્રંથકારશ્રીએ જે ગત્ આદેશનું વિધાન કર્યું છે તે મતાન્તરે (પાણિનિ સૂત્રને અનુસરનારાઓના મતે) થતા તિરસન્ પ્રયોગની સિદ્ધિ માટે છે. આ રીતે પ્રત્ આદેશના विधान प्रयोगो थप ७i ग्रंथीमे आत् माहेश विधान छ, तथा 6/14 छ । अतिजरसात् प्रयोग ग्रंथाश्रीन पाग संमत ७.] ।।६।। ( 0) सर्वादेः स्मै-स्मातौ ।।१.४.७।। बृ.व.-सर्वादेरकारान्तस्य सम्बन्धिनोर्डे-ङस्योर्यथासंख्यं 'स्मै स्मात्' इत्येतावादेशौ भवतः। सर्वस्मै, परमसर्वस्मै, सर्वस्मात् , परमसर्वस्मात् , असर्वस्मै , असर्वस्मात् , किंसर्वस्मै, किंसर्वस्मात् , एवम्-विश्वस्मै, विश्वस्मात्। उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात् स्मैप्रभृतयो न संभवन्ति, गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थ:- उभौ हेतू १, उभी हेतू २, उभाभ्यां हेतुभ्याम् ३, उभाभ्यां हेतुभ्याम् ४, उभाभ्यां हेतुभ्याम् ५, उभयोहेत्वोः ६, उभयोर्हेत्वोः ७ इति। उभयस्मै, उभयस्मात्। अन्यस्मै, अन्यस्मात्। अन्यतरस्मै, अन्यतरस्मात्, डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं डतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम्-अन्यतमाय, अन्यतमं वस्त्रम्, अन्यतमे ; एके त्वाहुः - 'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः, किन्तु अव्युत्पन्नस्तरोत्तरपदस्तरबन्तो वा, तन्मतेडतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम्-अन्यतमस्मिन्। इतरस्मै, इतरस्मात्। डतर-डतमौ प्रत्ययो, तयोः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्थं च, कतरस्मै, कतमस्मै, यतरस्मै, यतमस्मै, ततरस्मै, ततमस्मै, एकतरस्मै, एकतमस्मै ; इह न भवति - सर्वतमाय, सर्वतमात्। त्वशब्दोऽन्यार्थः, त्वस्मै, त्वस्मात्। त्वच्छब्दः समुच्चयपर्याय:, तस्य स्मायादयो न संभवन्तीति हेत्वर्थयोगे सर्वविभक्तित्वमक्प्रत्ययश्च प्रयोजनम्-त्वतं हेतुम्, त्वता हेतुना वसति ; अज्ञातात् त्वतस्त्वकतः। नेमशब्दोऽर्धार्थः, नेमस्मै, नेमस्मात्। समसिमौ सर्वार्था, समस्मै, समस्मात्, सिमस्मे, सिमस्मात्, सर्वार्थत्वाभावे न भवति-समाय देशाय, समाद् देशाद् धावति। स्वाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्व-परा-ऽवरदक्षिणोत्तरा-ऽपरा-ऽधराणि, पूर्वस्मै, (A) આ પદાર્થ ઉપર જણાવેલાં પદાર્થ કરતા થોડો જુદી રીતે લધુન્યાસમાં આ પ્રમાણે દર્શાવ્યો છે.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy