SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १६ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (2) eid - (i) एषु (ii) एषाम् इदम् + सुप् इदम् + आम् * 'अनक् २.१.३६' → अ + सु |* 'अनक् २.१.३६' → अ + आम् * 'एद् बहु० १.४.४' → ए + सु = एसु | * ‘अवर्णस्याम:० १.४.१५'→ अ + साम् * 'नाम्यन्तस्था० २.३.१५' → एषु। * 'एद् बहु० १.४.४' → ए + साम् = एसाम् | * 'नाम्यन्तस्था० २.३.१५' → एषाम्। (iii) अमीषाम् (iv) सर्वेषाम् अदस् + आम् । सर्व + आम् * 'आ द्वेरः २.१.४१' → अद अ + आम् * ‘अवर्णस्याम:० १.४.१५'→ सर्व + साम् * 'लुगस्या० २.१.११३' → अद + आम्। * 'एद् बहु० १.४.४' → सर्वे + साम् * 'अवर्णस्यामः० १.४.१५' → अद + साम् * 'नाम्यन्तस्था० २.३.१५' → सर्वेषाम्। * 'मोऽवर्णस्य २.१.४५' → अम + साम् * 'एद् बहु० १.४.४' → अमे + साम् * 'बहुष्वेरी: २.१.४९' → अमीसाम् * 'नाम्यन्तस्था० २.३.१५' → अमीषाम्। (v) एभिः (vi) एभ्यः (vii) वृक्षेभ्यः इदम् + भिस् इदम् + भ्यस् वृक्ष + भ्यस् * 'अनक् २.१.३६' अ + भिस् अ + भ्यस् * 'एद् बहु० १.४.४' → ए + भिस् ए + भ्यस् वृक्षे + भ्यस् * 'सो रुः २.१.७२' → एभिर् एभ्यर् वृक्षेभ्यर् * 'र: पदान्ते० १.३.५३' → एभिः। एभ्यः । वृक्षेभ्यः। (viii) श्रमणयोः (ix) संयतयोः श्रमण + ओस् संयत + ओस् * 'एद् बहु० १.४.४' → श्रमणे + ओस् संयते + ओस् * 'एदेतोऽयाऽऽय् १.२.२३' → श्रमणेय् + ओस् संयतय् + ओस् * 'सो रुः २.१.७२' → श्रमणयोर् संयतयोर् * 'र: पदान्ते० १.३.५३' → श्रमणयोः। संयतयोः।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy