SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ૩૫૬ (iv) श्रेयांसम् → श्रेयान्स् + अम्, * 'शिड्ढेऽनु० १.३.४०' — શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન * श्रेयस् + अम्, *'ऋदुदित: १.४.७० ' श्रेयन्स् + अम्, * 'न्स्महतोः १.४.८६ ' श्रेयांस् + अम् = श्रेयांसम् । परमश्चासौ श्रेयान् च = परमश्रेयान्, श्रेयांसमतिक्रान्तः अथवा तो अतिशायितानि श्रेयांसि यस्य स = अतिश्रेयान् अने प्रियः श्रेयान् यस्य स = प्रियश्रेयान् प्रयोगोनी साधनि । श्रेयान् प्रयोग प्रभाएंगे समन्वी. * ‘घुटां प्राक् १.४.६६’ * ‘न्स्-महतोः १.४.८६' * ‘शिड्ढेऽनु० १.३.४०’ (v) श्रेयांसि * 'नपुंसकस्य शिः १.४.५५' * 'नाम्यन्तस्था० २.३.१५' * 'नपुंसकस्य शि : १.४.५५ ' श्रेयस् + शि * 'ऋदुदित: १.४.७०' → श्रेयन्स् + शि * 'न्स्- महतोः १.४.८६' → श्रेयान्स् + शि * 'शिड्ढेऽनु० १.३.४०' → श्रेयांस् + शि = श्रेयांसि | श्रेयस् + जस् शस् કે (vii) Huifa → → → * 'नपुंसकस्य शिः १.४.५५' * 'धुटां प्राक् ९.४.६६ ' * 'न्स्-महतोः १.४.८६' * 'शिड्ढेऽनु० १.३.४०' सर्पिस् + जस् शस् કે सर्पिस् + शि सर्पिष् + शि सर्पिन्ष् + शि सर्पीन्स् + शि सपष् + शि = सपींषि । (viii) धनूंषि = (vi) यशांसि धनूंषि । यशस् + जस् शस् यशस् + शि → यशन्स् + शि यशान्स् + शि यशांस् + शि यशांसि । → धनुस् + जस् शस् કે धनुस् + शि धनुष् + शि धनुन्ष् + शि धनून्ब् + शि धनूंष् + शि → =
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy