SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३२८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન एः ।। १.४.७७।। बृ.व.-पथ्यादीनां नकारान्तानामिकारस्य घुटि परे आकारो भवति। पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ ; मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ ; ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ ; सुपन्थानि वनानि "पूजास्वतेः प्राक् टात् (७.३.७२)" इति समासान्तप्रतिषेधः, बहुमन्थानि कुलानि ; अनृभुक्षाणि बलानि, सुपन्थानौ, परममन्थानौ। नकारान्तनिर्देशादेरभावाच्चेह न भवति-पन्थानमिच्छति क्यन् क्विप्-पथ्यौ, पथ्यः, पथ्यम्। घुटीत्येव? सुपथी वने, पथिभ्याम् ; सुमथी कुले, मथिभ्याम् ।।७७।। सूत्रार्थ :- घुट प्रत्ययो ५२मा वर्तता न ४।२न्त पथिन्, मथिन् भने ऋभुक्षिन् नामोना इनो आ माहेश थाय छे. वि१२२ :- (1) ए शहने ङस् प्रत्यय दारात एदोद्भ्यां ङसि० १.४.३५' सूत्रथा ङस् प्रत्ययनो र આદેશ થવાથી શબ્દનો ષષ્ઠચત્ત પ્રયોગ પણ ઃ જ થાય છે, તેથી અહીંઆ સૂત્રથી નો આ આદેશ થવો જોઈએ ને?” આવી શંકા ઉદ્ભવી શકે છે. પણ ધન વિગેરે શબ્દોમાં ન હોવાથી આ સૂત્રથી ૪ ના આ આદેશની પ્રાપ્તિ or eqfता इ शहने ङस् प्रत्यय १२॥31 'ङित्यदिति १.४.२३' सूत्र तेमन 'एदोद्भ्यां ङसि० १.४.३५' सूत्रथी सूत्रस्थ ए: प्रयोग नियन्न ४२ मा सूत्रथी पथिन् विगेरेना इ ना आ माहेशनी पात ४२री छ. (2) टांत - * 'यो न्थ् १.४.७८' * 'ए: १.४.७७' * 'पथिन्० १.४.७६' * 'समानानां० १.२.१' * 'सो रुः २.१.७२' * 'र: पदान्ते० १.३.५३' (i) पन्थाः (ii) पन्थानौ (iii) पन्थानः (iv) पन्थानम् पथिन् + सि पथिन्+ओ (प्र.द्वि.वि.) पथिन्+जस् पथिन्+अम् → पन्थिन् + सि पन्थिन् + औ पन्थिन्+जस् पन्थिन्+अम् → पन्थान् + सि पन्थान् + औ पन्थान्+जस् पन्थान्+अम् → पन्था आ+सि । → पन्था + सि → पन्थार् पन्थान → पन्थाः पन्थान: = पन्थाः । = पन्थानो। = पन्थानः। = पन्थानम्। मथिन्, ऋभुक्षिन्, शोभनौ पन्थानौ = सुपथिन् भने परमौः च तो मन्थानौ च = परममथिन् शहोना બ્રહવૃત્તિમાં દર્શાવેલા પ્રયોગોની સાધનિકા ઉપર દશર્વિલા થન્ શબ્દના પ્રયોગો પ્રમાણે સમજી લેવી. માત્ર એટલું विशेष : ऋभुक्षिन् श०६नी सापनि । ४२ती quते तेने 'थो न्थ् १.४.७८' सूत्रनला मागे.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy