SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ १.४.७० * 'तदस्यास्ति० ७.२.१ ' * ‘अप्रयोगीत् १.९.३७’ * 'ऋदुदित: १.४.७०' (vii) गोमान् गो थयो. → गो + मतु → गो + मत् + सि → गोमन्त् + सि 'अभ्वादेरत्व० १.४.९० 'गोमान्त् + सि *‘दीर्घङ्याब्० १.४.४५' * 'पदस्य २.१.८९' गोमान्त् → गोमान् । (viii) श्रेयान् श्री → श्री + ईयसु → श्री + ईयस् * गुणाङ्गाद्० ७.३.९' * 'अप्रयोगीत् १.१.३७' * 'प्रशस्यस्य श्रः ७.४.३४' * 'अवर्णस्येवर्ण० १.२.६ ' * 'ऋदुदित: १.४.७० ' * 'स्महतोः ९.४.८६ ' * ‘दीर्घङ्याब्० १.४.४५' * 'पदस्य २.१.८९' 309 → → श्र + ईयस् श्रेयस् + सि → श्रेयन्स् + सि → श्रेयान्स् + सि → श्रेयान्स् → श्रेयान्। (4) घुट् प्रत्ययो परमां होय तो न खा सूत्रधी न् खागम धाय जेवुं प्रेम ? (a) गोमता * गावः सन्ति अस्य = गोमत् + टा = गोमता । અહીંટ પ્રત્યય ઘુટ્ સંજ્ઞક ન હોવાથી ૩ ઇત્વાળા મત્તુ પ્રત્યયાન્ત ગૌમત્ શબ્દને આ સૂત્રથી ૬ આગમ ન Οι (5) शं1 :- आ सूत्रमां पूर्वसूत्री स्वरात् भने धुटां प्राग् नी अनुवृत्ति आवे छे. तेथी खा सूत्रथी न् આગમ તેવા સ્થળે જ થઇ શકે કે જ્યાં ૠ અને ૩ ઇત્વાળા છુટ્ વર્ણાન્ત નામોમાં સ્વરથી અવ્યવહિત પરમાં છુટ્ वार्ग संभवतो होय. तो हवे उ त्वाणा (टुनदु समृद्धौ) नन्द् विगेरे धातुजोने तो उपदेश अवस्थाभां ०४ (अर्थात् उन्नु याग प्रत्ययो न लाग्या होय तेवी भूण अवस्थामां 67 ) उदितः स्वरान्नोन्तः ४.४.९८ ' सूत्रधी स्वरथी परमां न् खगभ थर्ध नतो होवाथी क्विप् (०) प्रत्यय सागवाना शुगे पाछनथी नाम जनेला तेजोभां स्वरथी અવ્યવહિત પરમાં છુટ્ વર્ણ સંભવતો ન હોવાથી તેમને આ સૂત્રથી ર્ આગમ ન થઇ શકે. પણ ૠ ઇત્વાળા (રાન્ दीप्तौ) राज् विगेरे धातुखोने तो डोईपाएग सूत्रथी न् खागभनी प्राप्ति न वर्तता क्विप् (०) प्रत्यय सागवाना आएंगे પાછળથી નામ બનેલા તેઓમાં સ્વરથી અવ્યવહિત પરમાં ટ્ વર્ણ સંભવતો હોવાથી તેમને તો આ સૂત્રથી ગ્ આગમ થવો જોઇએ. તો કેમ નથી કરતા ? समाधान :- ‘उदितः स्वरान्नोन्तः ४.४.९८ ' सूत्रमां धातुनो अधिार होवाथी भ्वादि धातुखोभां ने अर्धपाग उ त्वाणा धातुजो होय तेभने ते ४ सूत्रथी न् खागम सिद्ध थ भय छे. तेथी 'उदितः स्वरान्नोन्तः ४.४.९८' सूत्र ४२ता खा सूत्रपर्ती उदित अंश पृथङ् रथायेलो होवाथी तेना द्वारा या सूत्रभां न् आगम ३५ कार्य
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy