SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १.४.७० सूत्रार्थ : ૩૦૫ આ ઇ અને ૩ ઇવાળા ધુ વર્ણાન્ત નામોને તત્સંબંધી કે અન્ય સંબંધી પુપ્રત્યયો પરમાં વર્તતા સ્વરથી પરમાં અને ધુમ્ ની પૂર્વ – આગમ થાય છે. सूत्रसमास :- • ऋच्च उच्च = ऋदुतौ (इ.द.)। ऋदुतौ इतौ यस्मिन् स = ऋदुदित् (बहु.)। तस्य = ऋदुदितः। वि१२|| :- (1) 'द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' न्यायथी या सूत्रमा ऋच्च उच्च = ऋदुत् मा प्रभागेना द्वन्दसमासना मंते संमपाता इत् ५८नो ऋत् मने उत्पन्न होनी साथे मन्वय थाय छ. तथा दृत्तिमां 'ऋदित उदितश्च धुडन्तस्य...' पंडित दावी छ. (2) ऋत्वा दृष्टांत - (i) कुर्वन् (ii) अधीयन् (डुबॅग करणे) कृ अधि+(इंक् स्मरणे)इ * ‘शत्रानशा० ५.२.२०' → कृ + शतृ * ‘शत्रानशा० ५.२.२०' → अधी + शतृ * 'अप्रयोगीत् १.१.३७' → कृ + अत् * 'अप्रयोगीत् १.१.३७' → अधी + अत् * 'कृग्तनादेरु: ३.४.८३' → कृ + उ + अत् * 'धातोरिवर्ण २.१.५०' → अधीय+अत्+सि * 'नामिनो गुणो० ४.३.१' → कर् + उ + अत् * 'ऋदुदित: १.४.७०' → अधीयन्त् + सि * 'अत: शित्युत् ४.२.८९' → कुर् + उ + अत् * 'दीर्घड्याब्० १.४.४५' → अधीयन्त् * 'इवर्णादेरस्वे० १.२.२१' → कुर+व+अत्+सि | * 'पदस्य २.१.८९' → अधीयन्। * 'ऋदुदित: १.४.७०' → कुर्वन्त् + सि * 'दीर्घङ्याब्० १.४.४५' → कुर्वन्त् * ‘पदस्य २.१.८९' → कुर्वन्।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy