SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ૨૯૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન वि१२२॥ :- (1) ६id (i) बहूजि(A) (ii) सूजि (iii) सुवल्ङ्गि बहू + जस् शस् सू* + जस्, शस् सुवल्ग् + जस् शस् * ‘नपुंसकस्य शि: १.४.५५' → बहू + शि सू* + शि सुवल्ग् + शि * 'लो वा १.४.६७' → बहू + शि सूर्च् + शि सुवल्ग् + शि * 'म्नां धुड्वर्गे० १.३.३९' → बहू + शि सू + शि सुवल्ग् + शि ___ = बहूजि। = सूजि। = सुवल्ङ्गि । (iv) बहूर्जि(B) (v) सूर्जि (vi) सुवल्गि बहर्ज + जस्, शस् सूर्ब + जस्, शस् सुवल्ग् + जस् : शस् * 'नपुंसकस्य शि: १.४.५५' → बहू + शि सूर्च् + शि सुवल्ग् + शि = बहूर्जि। = सूर्जि। = सुवल्गि। (2) {અને ટૂ વર્ણથી જ પરમાં રહેલા ધુ વર્ણની પૂર્વે આ સૂત્રથી વિકલ્પ – આગમ થાય એવું કેમ? (a) काष्ठतङ्क्षि - * काष्ठतक्ष् + जस् : शस्, * 'नपुंसकस्य शिः १.४.५५' → काष्ठतक्ष् + शि, * 'धुटां प्राक् १.४.६६' → काष्ठतन्क्ष् + शि, * 'म्नां धुड्वर्गे० १.३.३९' → काष्ठतङ्क्ष + शि = काष्ठतङ्क्षि। मला काष्ठतक्ष + शि अवस्थामा र ल् पागाँथी ५२मां नही अस्वरथी ५२मां क् + ए = क्षमा પ્રમાણે વર્ષો હોવાથી આ સૂત્રથી તેમની પૂર્વે વિકલ્પ નું આગમન થઈ શકતા પૂર્વસૂત્રથી તેમની પૂર્વે નિત્ય – આગમ થયો છે. (3) { અને ત્ વર્ણથી પરમાં રહેલા ધુ વર્ણની જ પૂર્વે આ સૂત્રથી આગમ થાય એવું કેમ? (a) सुफुल्लि - * सुफुल्ल् + जस् शस्, * 'नपुंसकस्य शिः १.४.५५' → सुफुल्ल् + शि = सुफुल्लि। मडी सुफुल्ल् + शि अवस्थामा ल् थी ५२मा २७लो ल् धुट् वा न खोपाथी मा सूत्रथा तनी पूर्व न् આગમન થયો. (A) (a) ऊर्जयतीति क्विप् = ऊर्ज, बहव ऊर्जा येषु ते = बहू' (b) ऊर्जयतीति क्विप् = ऊ, शोभना ऊर्जा येषु ते = सूर्च् (c) सुष्ठु वल्गन्तीति क्विप् = सुवल्ग। (B) કેટલાક વૈયાકરણો વહ્નિ પ્રયોગ ન ઇચ્છતા માત્ર વર્ગ પ્રયોગને જ ઇચ્છે છે.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy