SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ १.४.६५ ૨૭૫ वि१२११ :- (1) मा पाहमा स्यादि नामनो अधि२ यासतो डोपाथी स्याह मेवान शि प्रत्ययन सूत्रमा अड। २४तुं डोपाथी वृत्तिमा 'जस्-शसादेशे शौ परे' आम त दशावी छ. (2) eid - * 'नपुंसकस्य शिः १.४.५५' * 'स्वराच्छौ १.४.६५' * 'नि दीर्घः १.४.८५' * 'रवर्णान्० २.३.६३' → → → (i) कुण्डानि कुण्ड + जस् शस् कुण्ड + शि कुण्डन् + शि कुण्डान् + शि (ii) वारीणि वारि + जस् शस् वारि + शि वारिन् + शि वारीन् + शि वारीण + शि = वारीणि। = कुण्डानि। (iii) पूणि त्रपु + जस् शस् * 'नपुंसकस्य शिः १.४.५५' → त्रपु + शि * 'स्वराच्छौ १.४.६५' → त्रपुन् + शि * 'नि दीर्घः १.४.८५' → त्रपून् + शि * 'रघुवर्णान्० २.३.६३' → त्रपूण् + शि = पूणि। (iv) कर्तृणि कर्तृ + जस् शस् कर्तृ + शि कर्तृन् + शि कर्तृन् + शि कर्तृण + शि = कर्तृणि। वनानि भने प्रियः वृक्षः येषां तानि = प्रियवृक्ष नपुंसविन प्रियवृक्षाणि प्रयोगनी सापनि । कुण्डानि પ્રયોગ પ્રમાણે સમજવી. (3) मा सूत्रथी स्वरान्त मे नपुंसलिंग नामयी ५२मां न् मागम थाय भे ? (a) चत्वारि (b) अहानि चतुर् + जस् के शस् अहन् + जस् शस् * 'नपुंसकस्य शिः १.४.५५' → चतुर् + शि * 'नपुंसकस्य शिः १.४.५५' → अहन् + शि * 'वा: शेषे १.४.८२' → चत्वार् + शि |* 'नि दीर्घः १.४.८५' → अहान् + शि = चत्वारि। = अहानि।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy